Singular | Dual | Plural | |
Nominative |
अन्यभृत्
anyabhṛt |
अन्यभृतौ
anyabhṛtau |
अन्यभृतः
anyabhṛtaḥ |
Vocative |
अन्यभृत्
anyabhṛt |
अन्यभृतौ
anyabhṛtau |
अन्यभृतः
anyabhṛtaḥ |
Accusative |
अन्यभृतम्
anyabhṛtam |
अन्यभृतौ
anyabhṛtau |
अन्यभृतः
anyabhṛtaḥ |
Instrumental |
अन्यभृता
anyabhṛtā |
अन्यभृद्भ्याम्
anyabhṛdbhyām |
अन्यभृद्भिः
anyabhṛdbhiḥ |
Dative |
अन्यभृते
anyabhṛte |
अन्यभृद्भ्याम्
anyabhṛdbhyām |
अन्यभृद्भ्यः
anyabhṛdbhyaḥ |
Ablative |
अन्यभृतः
anyabhṛtaḥ |
अन्यभृद्भ्याम्
anyabhṛdbhyām |
अन्यभृद्भ्यः
anyabhṛdbhyaḥ |
Genitive |
अन्यभृतः
anyabhṛtaḥ |
अन्यभृतोः
anyabhṛtoḥ |
अन्यभृताम्
anyabhṛtām |
Locative |
अन्यभृति
anyabhṛti |
अन्यभृतोः
anyabhṛtoḥ |
अन्यभृत्सु
anyabhṛtsu |