| Singular | Dual | Plural |
Nominative |
अन्यभृता
anyabhṛtā
|
अन्यभृते
anyabhṛte
|
अन्यभृताः
anyabhṛtāḥ
|
Vocative |
अन्यभृते
anyabhṛte
|
अन्यभृते
anyabhṛte
|
अन्यभृताः
anyabhṛtāḥ
|
Accusative |
अन्यभृताम्
anyabhṛtām
|
अन्यभृते
anyabhṛte
|
अन्यभृताः
anyabhṛtāḥ
|
Instrumental |
अन्यभृतया
anyabhṛtayā
|
अन्यभृताभ्याम्
anyabhṛtābhyām
|
अन्यभृताभिः
anyabhṛtābhiḥ
|
Dative |
अन्यभृतायै
anyabhṛtāyai
|
अन्यभृताभ्याम्
anyabhṛtābhyām
|
अन्यभृताभ्यः
anyabhṛtābhyaḥ
|
Ablative |
अन्यभृतायाः
anyabhṛtāyāḥ
|
अन्यभृताभ्याम्
anyabhṛtābhyām
|
अन्यभृताभ्यः
anyabhṛtābhyaḥ
|
Genitive |
अन्यभृतायाः
anyabhṛtāyāḥ
|
अन्यभृतयोः
anyabhṛtayoḥ
|
अन्यभृतानाम्
anyabhṛtānām
|
Locative |
अन्यभृतायाम्
anyabhṛtāyām
|
अन्यभृतयोः
anyabhṛtayoḥ
|
अन्यभृतासु
anyabhṛtāsu
|