| Singular | Dual | Plural |
Nominative |
अगारस्तूपः
agārastūpaḥ
|
अगारस्तूपौ
agārastūpau
|
अगारस्तूपाः
agārastūpāḥ
|
Vocative |
अगारस्तूप
agārastūpa
|
अगारस्तूपौ
agārastūpau
|
अगारस्तूपाः
agārastūpāḥ
|
Accusative |
अगारस्तूपम्
agārastūpam
|
अगारस्तूपौ
agārastūpau
|
अगारस्तूपान्
agārastūpān
|
Instrumental |
अगारस्तूपेन
agārastūpena
|
अगारस्तूपाभ्याम्
agārastūpābhyām
|
अगारस्तूपैः
agārastūpaiḥ
|
Dative |
अगारस्तूपाय
agārastūpāya
|
अगारस्तूपाभ्याम्
agārastūpābhyām
|
अगारस्तूपेभ्यः
agārastūpebhyaḥ
|
Ablative |
अगारस्तूपात्
agārastūpāt
|
अगारस्तूपाभ्याम्
agārastūpābhyām
|
अगारस्तूपेभ्यः
agārastūpebhyaḥ
|
Genitive |
अगारस्तूपस्य
agārastūpasya
|
अगारस्तूपयोः
agārastūpayoḥ
|
अगारस्तूपानाम्
agārastūpānām
|
Locative |
अगारस्तूपे
agārastūpe
|
अगारस्तूपयोः
agārastūpayoḥ
|
अगारस्तूपेषु
agārastūpeṣu
|