Sanskrit tools

Sanskrit declension


Declension of अगारस्थूणाविरोहण agārasthūṇāvirohaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगारस्थूणाविरोहणम् agārasthūṇāvirohaṇam
अगारस्थूणाविरोहणे agārasthūṇāvirohaṇe
अगारस्थूणाविरोहणानि agārasthūṇāvirohaṇāni
Vocative अगारस्थूणाविरोहण agārasthūṇāvirohaṇa
अगारस्थूणाविरोहणे agārasthūṇāvirohaṇe
अगारस्थूणाविरोहणानि agārasthūṇāvirohaṇāni
Accusative अगारस्थूणाविरोहणम् agārasthūṇāvirohaṇam
अगारस्थूणाविरोहणे agārasthūṇāvirohaṇe
अगारस्थूणाविरोहणानि agārasthūṇāvirohaṇāni
Instrumental अगारस्थूणाविरोहणेन agārasthūṇāvirohaṇena
अगारस्थूणाविरोहणाभ्याम् agārasthūṇāvirohaṇābhyām
अगारस्थूणाविरोहणैः agārasthūṇāvirohaṇaiḥ
Dative अगारस्थूणाविरोहणाय agārasthūṇāvirohaṇāya
अगारस्थूणाविरोहणाभ्याम् agārasthūṇāvirohaṇābhyām
अगारस्थूणाविरोहणेभ्यः agārasthūṇāvirohaṇebhyaḥ
Ablative अगारस्थूणाविरोहणात् agārasthūṇāvirohaṇāt
अगारस्थूणाविरोहणाभ्याम् agārasthūṇāvirohaṇābhyām
अगारस्थूणाविरोहणेभ्यः agārasthūṇāvirohaṇebhyaḥ
Genitive अगारस्थूणाविरोहणस्य agārasthūṇāvirohaṇasya
अगारस्थूणाविरोहणयोः agārasthūṇāvirohaṇayoḥ
अगारस्थूणाविरोहणानाम् agārasthūṇāvirohaṇānām
Locative अगारस्थूणाविरोहणे agārasthūṇāvirohaṇe
अगारस्थूणाविरोहणयोः agārasthūṇāvirohaṇayoḥ
अगारस्थूणाविरोहणेषु agārasthūṇāvirohaṇeṣu