| Singular | Dual | Plural |
Nominative |
अगारस्थूणाविरोहणम्
agārasthūṇāvirohaṇam
|
अगारस्थूणाविरोहणे
agārasthūṇāvirohaṇe
|
अगारस्थूणाविरोहणानि
agārasthūṇāvirohaṇāni
|
Vocative |
अगारस्थूणाविरोहण
agārasthūṇāvirohaṇa
|
अगारस्थूणाविरोहणे
agārasthūṇāvirohaṇe
|
अगारस्थूणाविरोहणानि
agārasthūṇāvirohaṇāni
|
Accusative |
अगारस्थूणाविरोहणम्
agārasthūṇāvirohaṇam
|
अगारस्थूणाविरोहणे
agārasthūṇāvirohaṇe
|
अगारस्थूणाविरोहणानि
agārasthūṇāvirohaṇāni
|
Instrumental |
अगारस्थूणाविरोहणेन
agārasthūṇāvirohaṇena
|
अगारस्थूणाविरोहणाभ्याम्
agārasthūṇāvirohaṇābhyām
|
अगारस्थूणाविरोहणैः
agārasthūṇāvirohaṇaiḥ
|
Dative |
अगारस्थूणाविरोहणाय
agārasthūṇāvirohaṇāya
|
अगारस्थूणाविरोहणाभ्याम्
agārasthūṇāvirohaṇābhyām
|
अगारस्थूणाविरोहणेभ्यः
agārasthūṇāvirohaṇebhyaḥ
|
Ablative |
अगारस्थूणाविरोहणात्
agārasthūṇāvirohaṇāt
|
अगारस्थूणाविरोहणाभ्याम्
agārasthūṇāvirohaṇābhyām
|
अगारस्थूणाविरोहणेभ्यः
agārasthūṇāvirohaṇebhyaḥ
|
Genitive |
अगारस्थूणाविरोहणस्य
agārasthūṇāvirohaṇasya
|
अगारस्थूणाविरोहणयोः
agārasthūṇāvirohaṇayoḥ
|
अगारस्थूणाविरोहणानाम्
agārasthūṇāvirohaṇānām
|
Locative |
अगारस्थूणाविरोहणे
agārasthūṇāvirohaṇe
|
अगारस्थूणाविरोहणयोः
agārasthūṇāvirohaṇayoḥ
|
अगारस्थूणाविरोहणेषु
agārasthūṇāvirohaṇeṣu
|