Sanskrit tools

Sanskrit declension


Declension of नित्यशत्रुघ्न nityaśatrughna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नित्यशत्रुघ्नम् nityaśatrughnam
नित्यशत्रुघ्ने nityaśatrughne
नित्यशत्रुघ्नानि nityaśatrughnāni
Vocative नित्यशत्रुघ्न nityaśatrughna
नित्यशत्रुघ्ने nityaśatrughne
नित्यशत्रुघ्नानि nityaśatrughnāni
Accusative नित्यशत्रुघ्नम् nityaśatrughnam
नित्यशत्रुघ्ने nityaśatrughne
नित्यशत्रुघ्नानि nityaśatrughnāni
Instrumental नित्यशत्रुघ्नेन nityaśatrughnena
नित्यशत्रुघ्नाभ्याम् nityaśatrughnābhyām
नित्यशत्रुघ्नैः nityaśatrughnaiḥ
Dative नित्यशत्रुघ्नाय nityaśatrughnāya
नित्यशत्रुघ्नाभ्याम् nityaśatrughnābhyām
नित्यशत्रुघ्नेभ्यः nityaśatrughnebhyaḥ
Ablative नित्यशत्रुघ्नात् nityaśatrughnāt
नित्यशत्रुघ्नाभ्याम् nityaśatrughnābhyām
नित्यशत्रुघ्नेभ्यः nityaśatrughnebhyaḥ
Genitive नित्यशत्रुघ्नस्य nityaśatrughnasya
नित्यशत्रुघ्नयोः nityaśatrughnayoḥ
नित्यशत्रुघ्नानाम् nityaśatrughnānām
Locative नित्यशत्रुघ्ने nityaśatrughne
नित्यशत्रुघ्नयोः nityaśatrughnayoḥ
नित्यशत्रुघ्नेषु nityaśatrughneṣu