| Singular | Dual | Plural |
Nominative |
अन्यसाधारणः
anyasādhāraṇaḥ
|
अन्यसाधारणौ
anyasādhāraṇau
|
अन्यसाधारणाः
anyasādhāraṇāḥ
|
Vocative |
अन्यसाधारण
anyasādhāraṇa
|
अन्यसाधारणौ
anyasādhāraṇau
|
अन्यसाधारणाः
anyasādhāraṇāḥ
|
Accusative |
अन्यसाधारणम्
anyasādhāraṇam
|
अन्यसाधारणौ
anyasādhāraṇau
|
अन्यसाधारणान्
anyasādhāraṇān
|
Instrumental |
अन्यसाधारणेन
anyasādhāraṇena
|
अन्यसाधारणाभ्याम्
anyasādhāraṇābhyām
|
अन्यसाधारणैः
anyasādhāraṇaiḥ
|
Dative |
अन्यसाधारणाय
anyasādhāraṇāya
|
अन्यसाधारणाभ्याम्
anyasādhāraṇābhyām
|
अन्यसाधारणेभ्यः
anyasādhāraṇebhyaḥ
|
Ablative |
अन्यसाधारणात्
anyasādhāraṇāt
|
अन्यसाधारणाभ्याम्
anyasādhāraṇābhyām
|
अन्यसाधारणेभ्यः
anyasādhāraṇebhyaḥ
|
Genitive |
अन्यसाधारणस्य
anyasādhāraṇasya
|
अन्यसाधारणयोः
anyasādhāraṇayoḥ
|
अन्यसाधारणानाम्
anyasādhāraṇānām
|
Locative |
अन्यसाधारणे
anyasādhāraṇe
|
अन्यसाधारणयोः
anyasādhāraṇayoḥ
|
अन्यसाधारणेषु
anyasādhāraṇeṣu
|