| Singular | Dual | Plural |
Nominative |
अन्यसाधारणा
anyasādhāraṇā
|
अन्यसाधारणे
anyasādhāraṇe
|
अन्यसाधारणाः
anyasādhāraṇāḥ
|
Vocative |
अन्यसाधारणे
anyasādhāraṇe
|
अन्यसाधारणे
anyasādhāraṇe
|
अन्यसाधारणाः
anyasādhāraṇāḥ
|
Accusative |
अन्यसाधारणाम्
anyasādhāraṇām
|
अन्यसाधारणे
anyasādhāraṇe
|
अन्यसाधारणाः
anyasādhāraṇāḥ
|
Instrumental |
अन्यसाधारणया
anyasādhāraṇayā
|
अन्यसाधारणाभ्याम्
anyasādhāraṇābhyām
|
अन्यसाधारणाभिः
anyasādhāraṇābhiḥ
|
Dative |
अन्यसाधारणायै
anyasādhāraṇāyai
|
अन्यसाधारणाभ्याम्
anyasādhāraṇābhyām
|
अन्यसाधारणाभ्यः
anyasādhāraṇābhyaḥ
|
Ablative |
अन्यसाधारणायाः
anyasādhāraṇāyāḥ
|
अन्यसाधारणाभ्याम्
anyasādhāraṇābhyām
|
अन्यसाधारणाभ्यः
anyasādhāraṇābhyaḥ
|
Genitive |
अन्यसाधारणायाः
anyasādhāraṇāyāḥ
|
अन्यसाधारणयोः
anyasādhāraṇayoḥ
|
अन्यसाधारणानाम्
anyasādhāraṇānām
|
Locative |
अन्यसाधारणायाम्
anyasādhāraṇāyām
|
अन्यसाधारणयोः
anyasādhāraṇayoḥ
|
अन्यसाधारणासु
anyasādhāraṇāsu
|