Sanskrit tools

Sanskrit declension


Declension of अन्यसाधारणा anyasādhāraṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्यसाधारणा anyasādhāraṇā
अन्यसाधारणे anyasādhāraṇe
अन्यसाधारणाः anyasādhāraṇāḥ
Vocative अन्यसाधारणे anyasādhāraṇe
अन्यसाधारणे anyasādhāraṇe
अन्यसाधारणाः anyasādhāraṇāḥ
Accusative अन्यसाधारणाम् anyasādhāraṇām
अन्यसाधारणे anyasādhāraṇe
अन्यसाधारणाः anyasādhāraṇāḥ
Instrumental अन्यसाधारणया anyasādhāraṇayā
अन्यसाधारणाभ्याम् anyasādhāraṇābhyām
अन्यसाधारणाभिः anyasādhāraṇābhiḥ
Dative अन्यसाधारणायै anyasādhāraṇāyai
अन्यसाधारणाभ्याम् anyasādhāraṇābhyām
अन्यसाधारणाभ्यः anyasādhāraṇābhyaḥ
Ablative अन्यसाधारणायाः anyasādhāraṇāyāḥ
अन्यसाधारणाभ्याम् anyasādhāraṇābhyām
अन्यसाधारणाभ्यः anyasādhāraṇābhyaḥ
Genitive अन्यसाधारणायाः anyasādhāraṇāyāḥ
अन्यसाधारणयोः anyasādhāraṇayoḥ
अन्यसाधारणानाम् anyasādhāraṇānām
Locative अन्यसाधारणायाम् anyasādhāraṇāyām
अन्यसाधारणयोः anyasādhāraṇayoḥ
अन्यसाधारणासु anyasādhāraṇāsu