Sanskrit tools

Sanskrit declension


Declension of अन्यसाधारण anyasādhāraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्यसाधारणम् anyasādhāraṇam
अन्यसाधारणे anyasādhāraṇe
अन्यसाधारणानि anyasādhāraṇāni
Vocative अन्यसाधारण anyasādhāraṇa
अन्यसाधारणे anyasādhāraṇe
अन्यसाधारणानि anyasādhāraṇāni
Accusative अन्यसाधारणम् anyasādhāraṇam
अन्यसाधारणे anyasādhāraṇe
अन्यसाधारणानि anyasādhāraṇāni
Instrumental अन्यसाधारणेन anyasādhāraṇena
अन्यसाधारणाभ्याम् anyasādhāraṇābhyām
अन्यसाधारणैः anyasādhāraṇaiḥ
Dative अन्यसाधारणाय anyasādhāraṇāya
अन्यसाधारणाभ्याम् anyasādhāraṇābhyām
अन्यसाधारणेभ्यः anyasādhāraṇebhyaḥ
Ablative अन्यसाधारणात् anyasādhāraṇāt
अन्यसाधारणाभ्याम् anyasādhāraṇābhyām
अन्यसाधारणेभ्यः anyasādhāraṇebhyaḥ
Genitive अन्यसाधारणस्य anyasādhāraṇasya
अन्यसाधारणयोः anyasādhāraṇayoḥ
अन्यसाधारणानाम् anyasādhāraṇānām
Locative अन्यसाधारणे anyasādhāraṇe
अन्यसाधारणयोः anyasādhāraṇayoḥ
अन्यसाधारणेषु anyasādhāraṇeṣu