| Singular | Dual | Plural |
Nominative |
अन्यादृक्षम्
anyādṛkṣam
|
अन्यादृक्षे
anyādṛkṣe
|
अन्यादृक्षाणि
anyādṛkṣāṇi
|
Vocative |
अन्यादृक्ष
anyādṛkṣa
|
अन्यादृक्षे
anyādṛkṣe
|
अन्यादृक्षाणि
anyādṛkṣāṇi
|
Accusative |
अन्यादृक्षम्
anyādṛkṣam
|
अन्यादृक्षे
anyādṛkṣe
|
अन्यादृक्षाणि
anyādṛkṣāṇi
|
Instrumental |
अन्यादृक्षेण
anyādṛkṣeṇa
|
अन्यादृक्षाभ्याम्
anyādṛkṣābhyām
|
अन्यादृक्षैः
anyādṛkṣaiḥ
|
Dative |
अन्यादृक्षाय
anyādṛkṣāya
|
अन्यादृक्षाभ्याम्
anyādṛkṣābhyām
|
अन्यादृक्षेभ्यः
anyādṛkṣebhyaḥ
|
Ablative |
अन्यादृक्षात्
anyādṛkṣāt
|
अन्यादृक्षाभ्याम्
anyādṛkṣābhyām
|
अन्यादृक्षेभ्यः
anyādṛkṣebhyaḥ
|
Genitive |
अन्यादृक्षस्य
anyādṛkṣasya
|
अन्यादृक्षयोः
anyādṛkṣayoḥ
|
अन्यादृक्षाणाम्
anyādṛkṣāṇām
|
Locative |
अन्यादृक्षे
anyādṛkṣe
|
अन्यादृक्षयोः
anyādṛkṣayoḥ
|
अन्यादृक्षेषु
anyādṛkṣeṣu
|