Singular | Dual | Plural | |
Nominative |
अन्यादृक्
anyādṛk |
अन्यादृशौ
anyādṛśau |
अन्यादृशः
anyādṛśaḥ |
Vocative |
अन्यादृक्
anyādṛk |
अन्यादृशौ
anyādṛśau |
अन्यादृशः
anyādṛśaḥ |
Accusative |
अन्यादृशम्
anyādṛśam |
अन्यादृशौ
anyādṛśau |
अन्यादृशः
anyādṛśaḥ |
Instrumental |
अन्यादृशा
anyādṛśā |
अन्यादृग्भ्याम्
anyādṛgbhyām |
अन्यादृग्भिः
anyādṛgbhiḥ |
Dative |
अन्यादृशे
anyādṛśe |
अन्यादृग्भ्याम्
anyādṛgbhyām |
अन्यादृग्भ्यः
anyādṛgbhyaḥ |
Ablative |
अन्यादृशः
anyādṛśaḥ |
अन्यादृग्भ्याम्
anyādṛgbhyām |
अन्यादृग्भ्यः
anyādṛgbhyaḥ |
Genitive |
अन्यादृशः
anyādṛśaḥ |
अन्यादृशोः
anyādṛśoḥ |
अन्यादृशाम्
anyādṛśām |
Locative |
अन्यादृशि
anyādṛśi |
अन्यादृशोः
anyādṛśoḥ |
अन्यादृक्षु
anyādṛkṣu |