| Singular | Dual | Plural |
Nominative |
निद्रामुद्रितः
nidrāmudritaḥ
|
निद्रामुद्रितौ
nidrāmudritau
|
निद्रामुद्रिताः
nidrāmudritāḥ
|
Vocative |
निद्रामुद्रित
nidrāmudrita
|
निद्रामुद्रितौ
nidrāmudritau
|
निद्रामुद्रिताः
nidrāmudritāḥ
|
Accusative |
निद्रामुद्रितम्
nidrāmudritam
|
निद्रामुद्रितौ
nidrāmudritau
|
निद्रामुद्रितान्
nidrāmudritān
|
Instrumental |
निद्रामुद्रितेन
nidrāmudritena
|
निद्रामुद्रिताभ्याम्
nidrāmudritābhyām
|
निद्रामुद्रितैः
nidrāmudritaiḥ
|
Dative |
निद्रामुद्रिताय
nidrāmudritāya
|
निद्रामुद्रिताभ्याम्
nidrāmudritābhyām
|
निद्रामुद्रितेभ्यः
nidrāmudritebhyaḥ
|
Ablative |
निद्रामुद्रितात्
nidrāmudritāt
|
निद्रामुद्रिताभ्याम्
nidrāmudritābhyām
|
निद्रामुद्रितेभ्यः
nidrāmudritebhyaḥ
|
Genitive |
निद्रामुद्रितस्य
nidrāmudritasya
|
निद्रामुद्रितयोः
nidrāmudritayoḥ
|
निद्रामुद्रितानाम्
nidrāmudritānām
|
Locative |
निद्रामुद्रिते
nidrāmudrite
|
निद्रामुद्रितयोः
nidrāmudritayoḥ
|
निद्रामुद्रितेषु
nidrāmudriteṣu
|