Sanskrit tools

Sanskrit declension


Declension of निद्रामुद्रिता nidrāmudritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative निद्रामुद्रिता nidrāmudritā
निद्रामुद्रिते nidrāmudrite
निद्रामुद्रिताः nidrāmudritāḥ
Vocative निद्रामुद्रिते nidrāmudrite
निद्रामुद्रिते nidrāmudrite
निद्रामुद्रिताः nidrāmudritāḥ
Accusative निद्रामुद्रिताम् nidrāmudritām
निद्रामुद्रिते nidrāmudrite
निद्रामुद्रिताः nidrāmudritāḥ
Instrumental निद्रामुद्रितया nidrāmudritayā
निद्रामुद्रिताभ्याम् nidrāmudritābhyām
निद्रामुद्रिताभिः nidrāmudritābhiḥ
Dative निद्रामुद्रितायै nidrāmudritāyai
निद्रामुद्रिताभ्याम् nidrāmudritābhyām
निद्रामुद्रिताभ्यः nidrāmudritābhyaḥ
Ablative निद्रामुद्रितायाः nidrāmudritāyāḥ
निद्रामुद्रिताभ्याम् nidrāmudritābhyām
निद्रामुद्रिताभ्यः nidrāmudritābhyaḥ
Genitive निद्रामुद्रितायाः nidrāmudritāyāḥ
निद्रामुद्रितयोः nidrāmudritayoḥ
निद्रामुद्रितानाम् nidrāmudritānām
Locative निद्रामुद्रितायाम् nidrāmudritāyām
निद्रामुद्रितयोः nidrāmudritayoḥ
निद्रामुद्रितासु nidrāmudritāsu