| Singular | Dual | Plural |
Nominative |
निद्रामुद्रिता
nidrāmudritā
|
निद्रामुद्रिते
nidrāmudrite
|
निद्रामुद्रिताः
nidrāmudritāḥ
|
Vocative |
निद्रामुद्रिते
nidrāmudrite
|
निद्रामुद्रिते
nidrāmudrite
|
निद्रामुद्रिताः
nidrāmudritāḥ
|
Accusative |
निद्रामुद्रिताम्
nidrāmudritām
|
निद्रामुद्रिते
nidrāmudrite
|
निद्रामुद्रिताः
nidrāmudritāḥ
|
Instrumental |
निद्रामुद्रितया
nidrāmudritayā
|
निद्रामुद्रिताभ्याम्
nidrāmudritābhyām
|
निद्रामुद्रिताभिः
nidrāmudritābhiḥ
|
Dative |
निद्रामुद्रितायै
nidrāmudritāyai
|
निद्रामुद्रिताभ्याम्
nidrāmudritābhyām
|
निद्रामुद्रिताभ्यः
nidrāmudritābhyaḥ
|
Ablative |
निद्रामुद्रितायाः
nidrāmudritāyāḥ
|
निद्रामुद्रिताभ्याम्
nidrāmudritābhyām
|
निद्रामुद्रिताभ्यः
nidrāmudritābhyaḥ
|
Genitive |
निद्रामुद्रितायाः
nidrāmudritāyāḥ
|
निद्रामुद्रितयोः
nidrāmudritayoḥ
|
निद्रामुद्रितानाम्
nidrāmudritānām
|
Locative |
निद्रामुद्रितायाम्
nidrāmudritāyām
|
निद्रामुद्रितयोः
nidrāmudritayoḥ
|
निद्रामुद्रितासु
nidrāmudritāsu
|