| Singular | Dual | Plural |
Nominative |
निधनकृतः
nidhanakṛtaḥ
|
निधनकृतौ
nidhanakṛtau
|
निधनकृताः
nidhanakṛtāḥ
|
Vocative |
निधनकृत
nidhanakṛta
|
निधनकृतौ
nidhanakṛtau
|
निधनकृताः
nidhanakṛtāḥ
|
Accusative |
निधनकृतम्
nidhanakṛtam
|
निधनकृतौ
nidhanakṛtau
|
निधनकृतान्
nidhanakṛtān
|
Instrumental |
निधनकृतेन
nidhanakṛtena
|
निधनकृताभ्याम्
nidhanakṛtābhyām
|
निधनकृतैः
nidhanakṛtaiḥ
|
Dative |
निधनकृताय
nidhanakṛtāya
|
निधनकृताभ्याम्
nidhanakṛtābhyām
|
निधनकृतेभ्यः
nidhanakṛtebhyaḥ
|
Ablative |
निधनकृतात्
nidhanakṛtāt
|
निधनकृताभ्याम्
nidhanakṛtābhyām
|
निधनकृतेभ्यः
nidhanakṛtebhyaḥ
|
Genitive |
निधनकृतस्य
nidhanakṛtasya
|
निधनकृतयोः
nidhanakṛtayoḥ
|
निधनकृतानाम्
nidhanakṛtānām
|
Locative |
निधनकृते
nidhanakṛte
|
निधनकृतयोः
nidhanakṛtayoḥ
|
निधनकृतेषु
nidhanakṛteṣu
|