| Singular | Dual | Plural |
Nominative |
अन्यासाधारणः
anyāsādhāraṇaḥ
|
अन्यासाधारणौ
anyāsādhāraṇau
|
अन्यासाधारणाः
anyāsādhāraṇāḥ
|
Vocative |
अन्यासाधारण
anyāsādhāraṇa
|
अन्यासाधारणौ
anyāsādhāraṇau
|
अन्यासाधारणाः
anyāsādhāraṇāḥ
|
Accusative |
अन्यासाधारणम्
anyāsādhāraṇam
|
अन्यासाधारणौ
anyāsādhāraṇau
|
अन्यासाधारणान्
anyāsādhāraṇān
|
Instrumental |
अन्यासाधारणेन
anyāsādhāraṇena
|
अन्यासाधारणाभ्याम्
anyāsādhāraṇābhyām
|
अन्यासाधारणैः
anyāsādhāraṇaiḥ
|
Dative |
अन्यासाधारणाय
anyāsādhāraṇāya
|
अन्यासाधारणाभ्याम्
anyāsādhāraṇābhyām
|
अन्यासाधारणेभ्यः
anyāsādhāraṇebhyaḥ
|
Ablative |
अन्यासाधारणात्
anyāsādhāraṇāt
|
अन्यासाधारणाभ्याम्
anyāsādhāraṇābhyām
|
अन्यासाधारणेभ्यः
anyāsādhāraṇebhyaḥ
|
Genitive |
अन्यासाधारणस्य
anyāsādhāraṇasya
|
अन्यासाधारणयोः
anyāsādhāraṇayoḥ
|
अन्यासाधारणानाम्
anyāsādhāraṇānām
|
Locative |
अन्यासाधारणे
anyāsādhāraṇe
|
अन्यासाधारणयोः
anyāsādhāraṇayoḥ
|
अन्यासाधारणेषु
anyāsādhāraṇeṣu
|