Sanskrit tools

Sanskrit declension


Declension of अन्यासाधारण anyāsādhāraṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्यासाधारणः anyāsādhāraṇaḥ
अन्यासाधारणौ anyāsādhāraṇau
अन्यासाधारणाः anyāsādhāraṇāḥ
Vocative अन्यासाधारण anyāsādhāraṇa
अन्यासाधारणौ anyāsādhāraṇau
अन्यासाधारणाः anyāsādhāraṇāḥ
Accusative अन्यासाधारणम् anyāsādhāraṇam
अन्यासाधारणौ anyāsādhāraṇau
अन्यासाधारणान् anyāsādhāraṇān
Instrumental अन्यासाधारणेन anyāsādhāraṇena
अन्यासाधारणाभ्याम् anyāsādhāraṇābhyām
अन्यासाधारणैः anyāsādhāraṇaiḥ
Dative अन्यासाधारणाय anyāsādhāraṇāya
अन्यासाधारणाभ्याम् anyāsādhāraṇābhyām
अन्यासाधारणेभ्यः anyāsādhāraṇebhyaḥ
Ablative अन्यासाधारणात् anyāsādhāraṇāt
अन्यासाधारणाभ्याम् anyāsādhāraṇābhyām
अन्यासाधारणेभ्यः anyāsādhāraṇebhyaḥ
Genitive अन्यासाधारणस्य anyāsādhāraṇasya
अन्यासाधारणयोः anyāsādhāraṇayoḥ
अन्यासाधारणानाम् anyāsādhāraṇānām
Locative अन्यासाधारणे anyāsādhāraṇe
अन्यासाधारणयोः anyāsādhāraṇayoḥ
अन्यासाधारणेषु anyāsādhāraṇeṣu