Sanskrit tools

Sanskrit declension


Declension of अन्यासाधारणा anyāsādhāraṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्यासाधारणा anyāsādhāraṇā
अन्यासाधारणे anyāsādhāraṇe
अन्यासाधारणाः anyāsādhāraṇāḥ
Vocative अन्यासाधारणे anyāsādhāraṇe
अन्यासाधारणे anyāsādhāraṇe
अन्यासाधारणाः anyāsādhāraṇāḥ
Accusative अन्यासाधारणाम् anyāsādhāraṇām
अन्यासाधारणे anyāsādhāraṇe
अन्यासाधारणाः anyāsādhāraṇāḥ
Instrumental अन्यासाधारणया anyāsādhāraṇayā
अन्यासाधारणाभ्याम् anyāsādhāraṇābhyām
अन्यासाधारणाभिः anyāsādhāraṇābhiḥ
Dative अन्यासाधारणायै anyāsādhāraṇāyai
अन्यासाधारणाभ्याम् anyāsādhāraṇābhyām
अन्यासाधारणाभ्यः anyāsādhāraṇābhyaḥ
Ablative अन्यासाधारणायाः anyāsādhāraṇāyāḥ
अन्यासाधारणाभ्याम् anyāsādhāraṇābhyām
अन्यासाधारणाभ्यः anyāsādhāraṇābhyaḥ
Genitive अन्यासाधारणायाः anyāsādhāraṇāyāḥ
अन्यासाधारणयोः anyāsādhāraṇayoḥ
अन्यासाधारणानाम् anyāsādhāraṇānām
Locative अन्यासाधारणायाम् anyāsādhāraṇāyām
अन्यासाधारणयोः anyāsādhāraṇayoḥ
अन्यासाधारणासु anyāsādhāraṇāsu