| Singular | Dual | Plural |
Nominative |
अन्यासाधारणा
anyāsādhāraṇā
|
अन्यासाधारणे
anyāsādhāraṇe
|
अन्यासाधारणाः
anyāsādhāraṇāḥ
|
Vocative |
अन्यासाधारणे
anyāsādhāraṇe
|
अन्यासाधारणे
anyāsādhāraṇe
|
अन्यासाधारणाः
anyāsādhāraṇāḥ
|
Accusative |
अन्यासाधारणाम्
anyāsādhāraṇām
|
अन्यासाधारणे
anyāsādhāraṇe
|
अन्यासाधारणाः
anyāsādhāraṇāḥ
|
Instrumental |
अन्यासाधारणया
anyāsādhāraṇayā
|
अन्यासाधारणाभ्याम्
anyāsādhāraṇābhyām
|
अन्यासाधारणाभिः
anyāsādhāraṇābhiḥ
|
Dative |
अन्यासाधारणायै
anyāsādhāraṇāyai
|
अन्यासाधारणाभ्याम्
anyāsādhāraṇābhyām
|
अन्यासाधारणाभ्यः
anyāsādhāraṇābhyaḥ
|
Ablative |
अन्यासाधारणायाः
anyāsādhāraṇāyāḥ
|
अन्यासाधारणाभ्याम्
anyāsādhāraṇābhyām
|
अन्यासाधारणाभ्यः
anyāsādhāraṇābhyaḥ
|
Genitive |
अन्यासाधारणायाः
anyāsādhāraṇāyāḥ
|
अन्यासाधारणयोः
anyāsādhāraṇayoḥ
|
अन्यासाधारणानाम्
anyāsādhāraṇānām
|
Locative |
अन्यासाधारणायाम्
anyāsādhāraṇāyām
|
अन्यासाधारणयोः
anyāsādhāraṇayoḥ
|
अन्यासाधारणासु
anyāsādhāraṇāsu
|