Singular | Dual | Plural | |
Nominative |
अन्योढा
anyoḍhā |
अन्योढे
anyoḍhe |
अन्योढाः
anyoḍhāḥ |
Vocative |
अन्योढे
anyoḍhe |
अन्योढे
anyoḍhe |
अन्योढाः
anyoḍhāḥ |
Accusative |
अन्योढाम्
anyoḍhām |
अन्योढे
anyoḍhe |
अन्योढाः
anyoḍhāḥ |
Instrumental |
अन्योढया
anyoḍhayā |
अन्योढाभ्याम्
anyoḍhābhyām |
अन्योढाभिः
anyoḍhābhiḥ |
Dative |
अन्योढायै
anyoḍhāyai |
अन्योढाभ्याम्
anyoḍhābhyām |
अन्योढाभ्यः
anyoḍhābhyaḥ |
Ablative |
अन्योढायाः
anyoḍhāyāḥ |
अन्योढाभ्याम्
anyoḍhābhyām |
अन्योढाभ्यः
anyoḍhābhyaḥ |
Genitive |
अन्योढायाः
anyoḍhāyāḥ |
अन्योढयोः
anyoḍhayoḥ |
अन्योढानाम्
anyoḍhānām |
Locative |
अन्योढायाम्
anyoḍhāyām |
अन्योढयोः
anyoḍhayoḥ |
अन्योढासु
anyoḍhāsu |