Singular | Dual | Plural | |
Nominative |
अगालिता
agālitā |
अगालिते
agālite |
अगालिताः
agālitāḥ |
Vocative |
अगालिते
agālite |
अगालिते
agālite |
अगालिताः
agālitāḥ |
Accusative |
अगालिताम्
agālitām |
अगालिते
agālite |
अगालिताः
agālitāḥ |
Instrumental |
अगालितया
agālitayā |
अगालिताभ्याम्
agālitābhyām |
अगालिताभिः
agālitābhiḥ |
Dative |
अगालितायै
agālitāyai |
अगालिताभ्याम्
agālitābhyām |
अगालिताभ्यः
agālitābhyaḥ |
Ablative |
अगालितायाः
agālitāyāḥ |
अगालिताभ्याम्
agālitābhyām |
अगालिताभ्यः
agālitābhyaḥ |
Genitive |
अगालितायाः
agālitāyāḥ |
अगालितयोः
agālitayoḥ |
अगालितानाम्
agālitānām |
Locative |
अगालितायाम्
agālitāyām |
अगालितयोः
agālitayoḥ |
अगालितासु
agālitāsu |