Singular | Dual | Plural | |
Nominative |
अन्यतमम्
anyatamam |
अन्यतमे
anyatame |
अन्यतमानि
anyatamāni |
Vocative |
अन्यतम
anyatama |
अन्यतमे
anyatame |
अन्यतमानि
anyatamāni |
Accusative |
अन्यतमम्
anyatamam |
अन्यतमे
anyatame |
अन्यतमानि
anyatamāni |
Instrumental |
अन्यतमेन
anyatamena |
अन्यतमाभ्याम्
anyatamābhyām |
अन्यतमैः
anyatamaiḥ |
Dative |
अन्यतमाय
anyatamāya |
अन्यतमाभ्याम्
anyatamābhyām |
अन्यतमेभ्यः
anyatamebhyaḥ |
Ablative |
अन्यतमात्
anyatamāt |
अन्यतमाभ्याम्
anyatamābhyām |
अन्यतमेभ्यः
anyatamebhyaḥ |
Genitive |
अन्यतमस्य
anyatamasya |
अन्यतमयोः
anyatamayoḥ |
अन्यतमानाम्
anyatamānām |
Locative |
अन्यतमे
anyatame |
अन्यतमयोः
anyatamayoḥ |
अन्यतमेषु
anyatameṣu |