| Singular | Dual | Plural |
Nominative |
अन्यतरतोदन्ता
anyataratodantā
|
अन्यतरतोदन्ते
anyataratodante
|
अन्यतरतोदन्ताः
anyataratodantāḥ
|
Vocative |
अन्यतरतोदन्ते
anyataratodante
|
अन्यतरतोदन्ते
anyataratodante
|
अन्यतरतोदन्ताः
anyataratodantāḥ
|
Accusative |
अन्यतरतोदन्ताम्
anyataratodantām
|
अन्यतरतोदन्ते
anyataratodante
|
अन्यतरतोदन्ताः
anyataratodantāḥ
|
Instrumental |
अन्यतरतोदन्तया
anyataratodantayā
|
अन्यतरतोदन्ताभ्याम्
anyataratodantābhyām
|
अन्यतरतोदन्ताभिः
anyataratodantābhiḥ
|
Dative |
अन्यतरतोदन्तायै
anyataratodantāyai
|
अन्यतरतोदन्ताभ्याम्
anyataratodantābhyām
|
अन्यतरतोदन्ताभ्यः
anyataratodantābhyaḥ
|
Ablative |
अन्यतरतोदन्तायाः
anyataratodantāyāḥ
|
अन्यतरतोदन्ताभ्याम्
anyataratodantābhyām
|
अन्यतरतोदन्ताभ्यः
anyataratodantābhyaḥ
|
Genitive |
अन्यतरतोदन्तायाः
anyataratodantāyāḥ
|
अन्यतरतोदन्तयोः
anyataratodantayoḥ
|
अन्यतरतोदन्तानाम्
anyataratodantānām
|
Locative |
अन्यतरतोदन्तायाम्
anyataratodantāyām
|
अन्यतरतोदन्तयोः
anyataratodantayoḥ
|
अन्यतरतोदन्तासु
anyataratodantāsu
|