Sanskrit tools

Sanskrit declension


Declension of अन्यतरतोदन्ता anyataratodantā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्यतरतोदन्ता anyataratodantā
अन्यतरतोदन्ते anyataratodante
अन्यतरतोदन्ताः anyataratodantāḥ
Vocative अन्यतरतोदन्ते anyataratodante
अन्यतरतोदन्ते anyataratodante
अन्यतरतोदन्ताः anyataratodantāḥ
Accusative अन्यतरतोदन्ताम् anyataratodantām
अन्यतरतोदन्ते anyataratodante
अन्यतरतोदन्ताः anyataratodantāḥ
Instrumental अन्यतरतोदन्तया anyataratodantayā
अन्यतरतोदन्ताभ्याम् anyataratodantābhyām
अन्यतरतोदन्ताभिः anyataratodantābhiḥ
Dative अन्यतरतोदन्तायै anyataratodantāyai
अन्यतरतोदन्ताभ्याम् anyataratodantābhyām
अन्यतरतोदन्ताभ्यः anyataratodantābhyaḥ
Ablative अन्यतरतोदन्तायाः anyataratodantāyāḥ
अन्यतरतोदन्ताभ्याम् anyataratodantābhyām
अन्यतरतोदन्ताभ्यः anyataratodantābhyaḥ
Genitive अन्यतरतोदन्तायाः anyataratodantāyāḥ
अन्यतरतोदन्तयोः anyataratodantayoḥ
अन्यतरतोदन्तानाम् anyataratodantānām
Locative अन्यतरतोदन्तायाम् anyataratodantāyām
अन्यतरतोदन्तयोः anyataratodantayoḥ
अन्यतरतोदन्तासु anyataratodantāsu