Singular | Dual | Plural | |
Nominative |
अन्यतोघाति
anyatoghāti |
अन्यतोघातिनी
anyatoghātinī |
अन्यतोघातीनि
anyatoghātīni |
Vocative |
अन्यतोघाति
anyatoghāti अन्यतोघातिन् anyatoghātin |
अन्यतोघातिनी
anyatoghātinī |
अन्यतोघातीनि
anyatoghātīni |
Accusative |
अन्यतोघाति
anyatoghāti |
अन्यतोघातिनी
anyatoghātinī |
अन्यतोघातीनि
anyatoghātīni |
Instrumental |
अन्यतोघातिना
anyatoghātinā |
अन्यतोघातिभ्याम्
anyatoghātibhyām |
अन्यतोघातिभिः
anyatoghātibhiḥ |
Dative |
अन्यतोघातिने
anyatoghātine |
अन्यतोघातिभ्याम्
anyatoghātibhyām |
अन्यतोघातिभ्यः
anyatoghātibhyaḥ |
Ablative |
अन्यतोघातिनः
anyatoghātinaḥ |
अन्यतोघातिभ्याम्
anyatoghātibhyām |
अन्यतोघातिभ्यः
anyatoghātibhyaḥ |
Genitive |
अन्यतोघातिनः
anyatoghātinaḥ |
अन्यतोघातिनोः
anyatoghātinoḥ |
अन्यतोघातिनाम्
anyatoghātinām |
Locative |
अन्यतोघातिनि
anyatoghātini |
अन्यतोघातिनोः
anyatoghātinoḥ |
अन्यतोघातिषु
anyatoghātiṣu |