Sanskrit tools

Sanskrit declension


Declension of नियत niyata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियतम् niyatam
नियते niyate
नियतानि niyatāni
Vocative नियत niyata
नियते niyate
नियतानि niyatāni
Accusative नियतम् niyatam
नियते niyate
नियतानि niyatāni
Instrumental नियतेन niyatena
नियताभ्याम् niyatābhyām
नियतैः niyataiḥ
Dative नियताय niyatāya
नियताभ्याम् niyatābhyām
नियतेभ्यः niyatebhyaḥ
Ablative नियतात् niyatāt
नियताभ्याम् niyatābhyām
नियतेभ्यः niyatebhyaḥ
Genitive नियतस्य niyatasya
नियतयोः niyatayoḥ
नियतानाम् niyatānām
Locative नियते niyate
नियतयोः niyatayoḥ
नियतेषु niyateṣu