Sanskrit tools

Sanskrit declension


Declension of नियतकाल niyatakāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियतकालः niyatakālaḥ
नियतकालौ niyatakālau
नियतकालाः niyatakālāḥ
Vocative नियतकाल niyatakāla
नियतकालौ niyatakālau
नियतकालाः niyatakālāḥ
Accusative नियतकालम् niyatakālam
नियतकालौ niyatakālau
नियतकालान् niyatakālān
Instrumental नियतकालेन niyatakālena
नियतकालाभ्याम् niyatakālābhyām
नियतकालैः niyatakālaiḥ
Dative नियतकालाय niyatakālāya
नियतकालाभ्याम् niyatakālābhyām
नियतकालेभ्यः niyatakālebhyaḥ
Ablative नियतकालात् niyatakālāt
नियतकालाभ्याम् niyatakālābhyām
नियतकालेभ्यः niyatakālebhyaḥ
Genitive नियतकालस्य niyatakālasya
नियतकालयोः niyatakālayoḥ
नियतकालानाम् niyatakālānām
Locative नियतकाले niyatakāle
नियतकालयोः niyatakālayoḥ
नियतकालेषु niyatakāleṣu