| Singular | Dual | Plural |
Nominative |
नियतभोजनः
niyatabhojanaḥ
|
नियतभोजनौ
niyatabhojanau
|
नियतभोजनाः
niyatabhojanāḥ
|
Vocative |
नियतभोजन
niyatabhojana
|
नियतभोजनौ
niyatabhojanau
|
नियतभोजनाः
niyatabhojanāḥ
|
Accusative |
नियतभोजनम्
niyatabhojanam
|
नियतभोजनौ
niyatabhojanau
|
नियतभोजनान्
niyatabhojanān
|
Instrumental |
नियतभोजनेन
niyatabhojanena
|
नियतभोजनाभ्याम्
niyatabhojanābhyām
|
नियतभोजनैः
niyatabhojanaiḥ
|
Dative |
नियतभोजनाय
niyatabhojanāya
|
नियतभोजनाभ्याम्
niyatabhojanābhyām
|
नियतभोजनेभ्यः
niyatabhojanebhyaḥ
|
Ablative |
नियतभोजनात्
niyatabhojanāt
|
नियतभोजनाभ्याम्
niyatabhojanābhyām
|
नियतभोजनेभ्यः
niyatabhojanebhyaḥ
|
Genitive |
नियतभोजनस्य
niyatabhojanasya
|
नियतभोजनयोः
niyatabhojanayoḥ
|
नियतभोजनानाम्
niyatabhojanānām
|
Locative |
नियतभोजने
niyatabhojane
|
नियतभोजनयोः
niyatabhojanayoḥ
|
नियतभोजनेषु
niyatabhojaneṣu
|