Sanskrit tools

Sanskrit declension


Declension of नियतभोजन niyatabhojana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियतभोजनः niyatabhojanaḥ
नियतभोजनौ niyatabhojanau
नियतभोजनाः niyatabhojanāḥ
Vocative नियतभोजन niyatabhojana
नियतभोजनौ niyatabhojanau
नियतभोजनाः niyatabhojanāḥ
Accusative नियतभोजनम् niyatabhojanam
नियतभोजनौ niyatabhojanau
नियतभोजनान् niyatabhojanān
Instrumental नियतभोजनेन niyatabhojanena
नियतभोजनाभ्याम् niyatabhojanābhyām
नियतभोजनैः niyatabhojanaiḥ
Dative नियतभोजनाय niyatabhojanāya
नियतभोजनाभ्याम् niyatabhojanābhyām
नियतभोजनेभ्यः niyatabhojanebhyaḥ
Ablative नियतभोजनात् niyatabhojanāt
नियतभोजनाभ्याम् niyatabhojanābhyām
नियतभोजनेभ्यः niyatabhojanebhyaḥ
Genitive नियतभोजनस्य niyatabhojanasya
नियतभोजनयोः niyatabhojanayoḥ
नियतभोजनानाम् niyatabhojanānām
Locative नियतभोजने niyatabhojane
नियतभोजनयोः niyatabhojanayoḥ
नियतभोजनेषु niyatabhojaneṣu