Sanskrit tools

Sanskrit declension


Declension of नियतभोजना niyatabhojanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियतभोजना niyatabhojanā
नियतभोजने niyatabhojane
नियतभोजनाः niyatabhojanāḥ
Vocative नियतभोजने niyatabhojane
नियतभोजने niyatabhojane
नियतभोजनाः niyatabhojanāḥ
Accusative नियतभोजनाम् niyatabhojanām
नियतभोजने niyatabhojane
नियतभोजनाः niyatabhojanāḥ
Instrumental नियतभोजनया niyatabhojanayā
नियतभोजनाभ्याम् niyatabhojanābhyām
नियतभोजनाभिः niyatabhojanābhiḥ
Dative नियतभोजनायै niyatabhojanāyai
नियतभोजनाभ्याम् niyatabhojanābhyām
नियतभोजनाभ्यः niyatabhojanābhyaḥ
Ablative नियतभोजनायाः niyatabhojanāyāḥ
नियतभोजनाभ्याम् niyatabhojanābhyām
नियतभोजनाभ्यः niyatabhojanābhyaḥ
Genitive नियतभोजनायाः niyatabhojanāyāḥ
नियतभोजनयोः niyatabhojanayoḥ
नियतभोजनानाम् niyatabhojanānām
Locative नियतभोजनायाम् niyatabhojanāyām
नियतभोजनयोः niyatabhojanayoḥ
नियतभोजनासु niyatabhojanāsu