| Singular | Dual | Plural |
Nominative |
नियतभोजना
niyatabhojanā
|
नियतभोजने
niyatabhojane
|
नियतभोजनाः
niyatabhojanāḥ
|
Vocative |
नियतभोजने
niyatabhojane
|
नियतभोजने
niyatabhojane
|
नियतभोजनाः
niyatabhojanāḥ
|
Accusative |
नियतभोजनाम्
niyatabhojanām
|
नियतभोजने
niyatabhojane
|
नियतभोजनाः
niyatabhojanāḥ
|
Instrumental |
नियतभोजनया
niyatabhojanayā
|
नियतभोजनाभ्याम्
niyatabhojanābhyām
|
नियतभोजनाभिः
niyatabhojanābhiḥ
|
Dative |
नियतभोजनायै
niyatabhojanāyai
|
नियतभोजनाभ्याम्
niyatabhojanābhyām
|
नियतभोजनाभ्यः
niyatabhojanābhyaḥ
|
Ablative |
नियतभोजनायाः
niyatabhojanāyāḥ
|
नियतभोजनाभ्याम्
niyatabhojanābhyām
|
नियतभोजनाभ्यः
niyatabhojanābhyaḥ
|
Genitive |
नियतभोजनायाः
niyatabhojanāyāḥ
|
नियतभोजनयोः
niyatabhojanayoḥ
|
नियतभोजनानाम्
niyatabhojanānām
|
Locative |
नियतभोजनायाम्
niyatabhojanāyām
|
नियतभोजनयोः
niyatabhojanayoḥ
|
नियतभोजनासु
niyatabhojanāsu
|