| Singular | Dual | Plural |
Nominative |
नियतमानसः
niyatamānasaḥ
|
नियतमानसौ
niyatamānasau
|
नियतमानसाः
niyatamānasāḥ
|
Vocative |
नियतमानस
niyatamānasa
|
नियतमानसौ
niyatamānasau
|
नियतमानसाः
niyatamānasāḥ
|
Accusative |
नियतमानसम्
niyatamānasam
|
नियतमानसौ
niyatamānasau
|
नियतमानसान्
niyatamānasān
|
Instrumental |
नियतमानसेन
niyatamānasena
|
नियतमानसाभ्याम्
niyatamānasābhyām
|
नियतमानसैः
niyatamānasaiḥ
|
Dative |
नियतमानसाय
niyatamānasāya
|
नियतमानसाभ्याम्
niyatamānasābhyām
|
नियतमानसेभ्यः
niyatamānasebhyaḥ
|
Ablative |
नियतमानसात्
niyatamānasāt
|
नियतमानसाभ्याम्
niyatamānasābhyām
|
नियतमानसेभ्यः
niyatamānasebhyaḥ
|
Genitive |
नियतमानसस्य
niyatamānasasya
|
नियतमानसयोः
niyatamānasayoḥ
|
नियतमानसानाम्
niyatamānasānām
|
Locative |
नियतमानसे
niyatamānase
|
नियतमानसयोः
niyatamānasayoḥ
|
नियतमानसेषु
niyatamānaseṣu
|