Sanskrit tools

Sanskrit declension


Declension of नियतमानस niyatamānasa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियतमानसम् niyatamānasam
नियतमानसे niyatamānase
नियतमानसानि niyatamānasāni
Vocative नियतमानस niyatamānasa
नियतमानसे niyatamānase
नियतमानसानि niyatamānasāni
Accusative नियतमानसम् niyatamānasam
नियतमानसे niyatamānase
नियतमानसानि niyatamānasāni
Instrumental नियतमानसेन niyatamānasena
नियतमानसाभ्याम् niyatamānasābhyām
नियतमानसैः niyatamānasaiḥ
Dative नियतमानसाय niyatamānasāya
नियतमानसाभ्याम् niyatamānasābhyām
नियतमानसेभ्यः niyatamānasebhyaḥ
Ablative नियतमानसात् niyatamānasāt
नियतमानसाभ्याम् niyatamānasābhyām
नियतमानसेभ्यः niyatamānasebhyaḥ
Genitive नियतमानसस्य niyatamānasasya
नियतमानसयोः niyatamānasayoḥ
नियतमानसानाम् niyatamānasānām
Locative नियतमानसे niyatamānase
नियतमानसयोः niyatamānasayoḥ
नियतमानसेषु niyatamānaseṣu