Sanskrit tools

Sanskrit declension


Declension of नियतमैथुन niyatamaithuna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियतमैथुनः niyatamaithunaḥ
नियतमैथुनौ niyatamaithunau
नियतमैथुनाः niyatamaithunāḥ
Vocative नियतमैथुन niyatamaithuna
नियतमैथुनौ niyatamaithunau
नियतमैथुनाः niyatamaithunāḥ
Accusative नियतमैथुनम् niyatamaithunam
नियतमैथुनौ niyatamaithunau
नियतमैथुनान् niyatamaithunān
Instrumental नियतमैथुनेन niyatamaithunena
नियतमैथुनाभ्याम् niyatamaithunābhyām
नियतमैथुनैः niyatamaithunaiḥ
Dative नियतमैथुनाय niyatamaithunāya
नियतमैथुनाभ्याम् niyatamaithunābhyām
नियतमैथुनेभ्यः niyatamaithunebhyaḥ
Ablative नियतमैथुनात् niyatamaithunāt
नियतमैथुनाभ्याम् niyatamaithunābhyām
नियतमैथुनेभ्यः niyatamaithunebhyaḥ
Genitive नियतमैथुनस्य niyatamaithunasya
नियतमैथुनयोः niyatamaithunayoḥ
नियतमैथुनानाम् niyatamaithunānām
Locative नियतमैथुने niyatamaithune
नियतमैथुनयोः niyatamaithunayoḥ
नियतमैथुनेषु niyatamaithuneṣu