| Singular | Dual | Plural |
Nominative |
नियतमैथुनः
niyatamaithunaḥ
|
नियतमैथुनौ
niyatamaithunau
|
नियतमैथुनाः
niyatamaithunāḥ
|
Vocative |
नियतमैथुन
niyatamaithuna
|
नियतमैथुनौ
niyatamaithunau
|
नियतमैथुनाः
niyatamaithunāḥ
|
Accusative |
नियतमैथुनम्
niyatamaithunam
|
नियतमैथुनौ
niyatamaithunau
|
नियतमैथुनान्
niyatamaithunān
|
Instrumental |
नियतमैथुनेन
niyatamaithunena
|
नियतमैथुनाभ्याम्
niyatamaithunābhyām
|
नियतमैथुनैः
niyatamaithunaiḥ
|
Dative |
नियतमैथुनाय
niyatamaithunāya
|
नियतमैथुनाभ्याम्
niyatamaithunābhyām
|
नियतमैथुनेभ्यः
niyatamaithunebhyaḥ
|
Ablative |
नियतमैथुनात्
niyatamaithunāt
|
नियतमैथुनाभ्याम्
niyatamaithunābhyām
|
नियतमैथुनेभ्यः
niyatamaithunebhyaḥ
|
Genitive |
नियतमैथुनस्य
niyatamaithunasya
|
नियतमैथुनयोः
niyatamaithunayoḥ
|
नियतमैथुनानाम्
niyatamaithunānām
|
Locative |
नियतमैथुने
niyatamaithune
|
नियतमैथुनयोः
niyatamaithunayoḥ
|
नियतमैथुनेषु
niyatamaithuneṣu
|