| Singular | Dual | Plural |
Nominative |
नियतवाक्
niyatavāk
|
नियतवाची
niyatavācī
|
नियतवाञ्चि
niyatavāñci
|
Vocative |
नियतवाक्
niyatavāk
|
नियतवाची
niyatavācī
|
नियतवाञ्चि
niyatavāñci
|
Accusative |
नियतवाक्
niyatavāk
|
नियतवाची
niyatavācī
|
नियतवाञ्चि
niyatavāñci
|
Instrumental |
नियतवाचा
niyatavācā
|
नियतवाग्भ्याम्
niyatavāgbhyām
|
नियतवाग्भिः
niyatavāgbhiḥ
|
Dative |
नियतवाचे
niyatavāce
|
नियतवाग्भ्याम्
niyatavāgbhyām
|
नियतवाग्भ्यः
niyatavāgbhyaḥ
|
Ablative |
नियतवाचः
niyatavācaḥ
|
नियतवाग्भ्याम्
niyatavāgbhyām
|
नियतवाग्भ्यः
niyatavāgbhyaḥ
|
Genitive |
नियतवाचः
niyatavācaḥ
|
नियतवाचोः
niyatavācoḥ
|
नियतवाचाम्
niyatavācām
|
Locative |
नियतवाचि
niyatavāci
|
नियतवाचोः
niyatavācoḥ
|
नियतवाक्षु
niyatavākṣu
|