Sanskrit tools

Sanskrit declension


Declension of नियतविभक्तिका niyatavibhaktikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियतविभक्तिका niyatavibhaktikā
नियतविभक्तिके niyatavibhaktike
नियतविभक्तिकाः niyatavibhaktikāḥ
Vocative नियतविभक्तिके niyatavibhaktike
नियतविभक्तिके niyatavibhaktike
नियतविभक्तिकाः niyatavibhaktikāḥ
Accusative नियतविभक्तिकाम् niyatavibhaktikām
नियतविभक्तिके niyatavibhaktike
नियतविभक्तिकाः niyatavibhaktikāḥ
Instrumental नियतविभक्तिकया niyatavibhaktikayā
नियतविभक्तिकाभ्याम् niyatavibhaktikābhyām
नियतविभक्तिकाभिः niyatavibhaktikābhiḥ
Dative नियतविभक्तिकायै niyatavibhaktikāyai
नियतविभक्तिकाभ्याम् niyatavibhaktikābhyām
नियतविभक्तिकाभ्यः niyatavibhaktikābhyaḥ
Ablative नियतविभक्तिकायाः niyatavibhaktikāyāḥ
नियतविभक्तिकाभ्याम् niyatavibhaktikābhyām
नियतविभक्तिकाभ्यः niyatavibhaktikābhyaḥ
Genitive नियतविभक्तिकायाः niyatavibhaktikāyāḥ
नियतविभक्तिकयोः niyatavibhaktikayoḥ
नियतविभक्तिकानाम् niyatavibhaktikānām
Locative नियतविभक्तिकायाम् niyatavibhaktikāyām
नियतविभक्तिकयोः niyatavibhaktikayoḥ
नियतविभक्तिकासु niyatavibhaktikāsu