| Singular | Dual | Plural |
Nominative |
नियतविभक्तिका
niyatavibhaktikā
|
नियतविभक्तिके
niyatavibhaktike
|
नियतविभक्तिकाः
niyatavibhaktikāḥ
|
Vocative |
नियतविभक्तिके
niyatavibhaktike
|
नियतविभक्तिके
niyatavibhaktike
|
नियतविभक्तिकाः
niyatavibhaktikāḥ
|
Accusative |
नियतविभक्तिकाम्
niyatavibhaktikām
|
नियतविभक्तिके
niyatavibhaktike
|
नियतविभक्तिकाः
niyatavibhaktikāḥ
|
Instrumental |
नियतविभक्तिकया
niyatavibhaktikayā
|
नियतविभक्तिकाभ्याम्
niyatavibhaktikābhyām
|
नियतविभक्तिकाभिः
niyatavibhaktikābhiḥ
|
Dative |
नियतविभक्तिकायै
niyatavibhaktikāyai
|
नियतविभक्तिकाभ्याम्
niyatavibhaktikābhyām
|
नियतविभक्तिकाभ्यः
niyatavibhaktikābhyaḥ
|
Ablative |
नियतविभक्तिकायाः
niyatavibhaktikāyāḥ
|
नियतविभक्तिकाभ्याम्
niyatavibhaktikābhyām
|
नियतविभक्तिकाभ्यः
niyatavibhaktikābhyaḥ
|
Genitive |
नियतविभक्तिकायाः
niyatavibhaktikāyāḥ
|
नियतविभक्तिकयोः
niyatavibhaktikayoḥ
|
नियतविभक्तिकानाम्
niyatavibhaktikānām
|
Locative |
नियतविभक्तिकायाम्
niyatavibhaktikāyām
|
नियतविभक्तिकयोः
niyatavibhaktikayoḥ
|
नियतविभक्तिकासु
niyatavibhaktikāsu
|