Sanskrit tools

Sanskrit declension


Declension of नियतविभक्तिक niyatavibhaktika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियतविभक्तिकम् niyatavibhaktikam
नियतविभक्तिके niyatavibhaktike
नियतविभक्तिकानि niyatavibhaktikāni
Vocative नियतविभक्तिक niyatavibhaktika
नियतविभक्तिके niyatavibhaktike
नियतविभक्तिकानि niyatavibhaktikāni
Accusative नियतविभक्तिकम् niyatavibhaktikam
नियतविभक्तिके niyatavibhaktike
नियतविभक्तिकानि niyatavibhaktikāni
Instrumental नियतविभक्तिकेन niyatavibhaktikena
नियतविभक्तिकाभ्याम् niyatavibhaktikābhyām
नियतविभक्तिकैः niyatavibhaktikaiḥ
Dative नियतविभक्तिकाय niyatavibhaktikāya
नियतविभक्तिकाभ्याम् niyatavibhaktikābhyām
नियतविभक्तिकेभ्यः niyatavibhaktikebhyaḥ
Ablative नियतविभक्तिकात् niyatavibhaktikāt
नियतविभक्तिकाभ्याम् niyatavibhaktikābhyām
नियतविभक्तिकेभ्यः niyatavibhaktikebhyaḥ
Genitive नियतविभक्तिकस्य niyatavibhaktikasya
नियतविभक्तिकयोः niyatavibhaktikayoḥ
नियतविभक्तिकानाम् niyatavibhaktikānām
Locative नियतविभक्तिके niyatavibhaktike
नियतविभक्तिकयोः niyatavibhaktikayoḥ
नियतविभक्तिकेषु niyatavibhaktikeṣu