| Singular | Dual | Plural |
Nominative |
नियतात्मा
niyatātmā
|
नियतात्मानौ
niyatātmānau
|
नियतात्मानः
niyatātmānaḥ
|
Vocative |
नियतात्मन्
niyatātman
|
नियतात्मानौ
niyatātmānau
|
नियतात्मानः
niyatātmānaḥ
|
Accusative |
नियतात्मानम्
niyatātmānam
|
नियतात्मानौ
niyatātmānau
|
नियतात्मनः
niyatātmanaḥ
|
Instrumental |
नियतात्मना
niyatātmanā
|
नियतात्मभ्याम्
niyatātmabhyām
|
नियतात्मभिः
niyatātmabhiḥ
|
Dative |
नियतात्मने
niyatātmane
|
नियतात्मभ्याम्
niyatātmabhyām
|
नियतात्मभ्यः
niyatātmabhyaḥ
|
Ablative |
नियतात्मनः
niyatātmanaḥ
|
नियतात्मभ्याम्
niyatātmabhyām
|
नियतात्मभ्यः
niyatātmabhyaḥ
|
Genitive |
नियतात्मनः
niyatātmanaḥ
|
नियतात्मनोः
niyatātmanoḥ
|
नियतात्मनाम्
niyatātmanām
|
Locative |
नियतात्मनि
niyatātmani
|
नियतात्मनोः
niyatātmanoḥ
|
नियतात्मसु
niyatātmasu
|