| Singular | Dual | Plural |
Nominative |
नियतानुपूर्व्या
niyatānupūrvyā
|
नियतानुपूर्व्ये
niyatānupūrvye
|
नियतानुपूर्व्याः
niyatānupūrvyāḥ
|
Vocative |
नियतानुपूर्व्ये
niyatānupūrvye
|
नियतानुपूर्व्ये
niyatānupūrvye
|
नियतानुपूर्व्याः
niyatānupūrvyāḥ
|
Accusative |
नियतानुपूर्व्याम्
niyatānupūrvyām
|
नियतानुपूर्व्ये
niyatānupūrvye
|
नियतानुपूर्व्याः
niyatānupūrvyāḥ
|
Instrumental |
नियतानुपूर्व्यया
niyatānupūrvyayā
|
नियतानुपूर्व्याभ्याम्
niyatānupūrvyābhyām
|
नियतानुपूर्व्याभिः
niyatānupūrvyābhiḥ
|
Dative |
नियतानुपूर्व्यायै
niyatānupūrvyāyai
|
नियतानुपूर्व्याभ्याम्
niyatānupūrvyābhyām
|
नियतानुपूर्व्याभ्यः
niyatānupūrvyābhyaḥ
|
Ablative |
नियतानुपूर्व्यायाः
niyatānupūrvyāyāḥ
|
नियतानुपूर्व्याभ्याम्
niyatānupūrvyābhyām
|
नियतानुपूर्व्याभ्यः
niyatānupūrvyābhyaḥ
|
Genitive |
नियतानुपूर्व्यायाः
niyatānupūrvyāyāḥ
|
नियतानुपूर्व्ययोः
niyatānupūrvyayoḥ
|
नियतानुपूर्व्याणाम्
niyatānupūrvyāṇām
|
Locative |
नियतानुपूर्व्यायाम्
niyatānupūrvyāyām
|
नियतानुपूर्व्ययोः
niyatānupūrvyayoḥ
|
नियतानुपूर्व्यासु
niyatānupūrvyāsu
|