| Singular | Dual | Plural |
Nominative |
नियतानुपूर्व्यम्
niyatānupūrvyam
|
नियतानुपूर्व्ये
niyatānupūrvye
|
नियतानुपूर्व्याणि
niyatānupūrvyāṇi
|
Vocative |
नियतानुपूर्व्य
niyatānupūrvya
|
नियतानुपूर्व्ये
niyatānupūrvye
|
नियतानुपूर्व्याणि
niyatānupūrvyāṇi
|
Accusative |
नियतानुपूर्व्यम्
niyatānupūrvyam
|
नियतानुपूर्व्ये
niyatānupūrvye
|
नियतानुपूर्व्याणि
niyatānupūrvyāṇi
|
Instrumental |
नियतानुपूर्व्येण
niyatānupūrvyeṇa
|
नियतानुपूर्व्याभ्याम्
niyatānupūrvyābhyām
|
नियतानुपूर्व्यैः
niyatānupūrvyaiḥ
|
Dative |
नियतानुपूर्व्याय
niyatānupūrvyāya
|
नियतानुपूर्व्याभ्याम्
niyatānupūrvyābhyām
|
नियतानुपूर्व्येभ्यः
niyatānupūrvyebhyaḥ
|
Ablative |
नियतानुपूर्व्यात्
niyatānupūrvyāt
|
नियतानुपूर्व्याभ्याम्
niyatānupūrvyābhyām
|
नियतानुपूर्व्येभ्यः
niyatānupūrvyebhyaḥ
|
Genitive |
नियतानुपूर्व्यस्य
niyatānupūrvyasya
|
नियतानुपूर्व्ययोः
niyatānupūrvyayoḥ
|
नियतानुपूर्व्याणाम्
niyatānupūrvyāṇām
|
Locative |
नियतानुपूर्व्ये
niyatānupūrvye
|
नियतानुपूर्व्ययोः
niyatānupūrvyayoḥ
|
नियतानुपूर्व्येषु
niyatānupūrvyeṣu
|