| Singular | Dual | Plural |
Nominative |
नियताहारः
niyatāhāraḥ
|
नियताहारौ
niyatāhārau
|
नियताहाराः
niyatāhārāḥ
|
Vocative |
नियताहार
niyatāhāra
|
नियताहारौ
niyatāhārau
|
नियताहाराः
niyatāhārāḥ
|
Accusative |
नियताहारम्
niyatāhāram
|
नियताहारौ
niyatāhārau
|
नियताहारान्
niyatāhārān
|
Instrumental |
नियताहारेण
niyatāhāreṇa
|
नियताहाराभ्याम्
niyatāhārābhyām
|
नियताहारैः
niyatāhāraiḥ
|
Dative |
नियताहाराय
niyatāhārāya
|
नियताहाराभ्याम्
niyatāhārābhyām
|
नियताहारेभ्यः
niyatāhārebhyaḥ
|
Ablative |
नियताहारात्
niyatāhārāt
|
नियताहाराभ्याम्
niyatāhārābhyām
|
नियताहारेभ्यः
niyatāhārebhyaḥ
|
Genitive |
नियताहारस्य
niyatāhārasya
|
नियताहारयोः
niyatāhārayoḥ
|
नियताहाराणाम्
niyatāhārāṇām
|
Locative |
नियताहारे
niyatāhāre
|
नियताहारयोः
niyatāhārayoḥ
|
नियताहारेषु
niyatāhāreṣu
|