Singular | Dual | Plural | |
Nominative |
नियतिः
niyatiḥ |
नियती
niyatī |
नियतयः
niyatayaḥ |
Vocative |
नियते
niyate |
नियती
niyatī |
नियतयः
niyatayaḥ |
Accusative |
नियतिम्
niyatim |
नियती
niyatī |
नियतीः
niyatīḥ |
Instrumental |
नियत्या
niyatyā |
नियतिभ्याम्
niyatibhyām |
नियतिभिः
niyatibhiḥ |
Dative |
नियतये
niyataye नियत्यै niyatyai |
नियतिभ्याम्
niyatibhyām |
नियतिभ्यः
niyatibhyaḥ |
Ablative |
नियतेः
niyateḥ नियत्याः niyatyāḥ |
नियतिभ्याम्
niyatibhyām |
नियतिभ्यः
niyatibhyaḥ |
Genitive |
नियतेः
niyateḥ नियत्याः niyatyāḥ |
नियत्योः
niyatyoḥ |
नियतीनाम्
niyatīnām |
Locative |
नियतौ
niyatau नियत्याम् niyatyām |
नियत्योः
niyatyoḥ |
नियतिषु
niyatiṣu |