Sanskrit tools

Sanskrit declension


Declension of नियन्तव्य niyantavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियन्तव्यम् niyantavyam
नियन्तव्ये niyantavye
नियन्तव्यानि niyantavyāni
Vocative नियन्तव्य niyantavya
नियन्तव्ये niyantavye
नियन्तव्यानि niyantavyāni
Accusative नियन्तव्यम् niyantavyam
नियन्तव्ये niyantavye
नियन्तव्यानि niyantavyāni
Instrumental नियन्तव्येन niyantavyena
नियन्तव्याभ्याम् niyantavyābhyām
नियन्तव्यैः niyantavyaiḥ
Dative नियन्तव्याय niyantavyāya
नियन्तव्याभ्याम् niyantavyābhyām
नियन्तव्येभ्यः niyantavyebhyaḥ
Ablative नियन्तव्यात् niyantavyāt
नियन्तव्याभ्याम् niyantavyābhyām
नियन्तव्येभ्यः niyantavyebhyaḥ
Genitive नियन्तव्यस्य niyantavyasya
नियन्तव्ययोः niyantavyayoḥ
नियन्तव्यानाम् niyantavyānām
Locative नियन्तव्ये niyantavye
नियन्तव्ययोः niyantavyayoḥ
नियन्तव्येषु niyantavyeṣu