| Singular | Dual | Plural |
Nominative |
नियन्तव्यम्
niyantavyam
|
नियन्तव्ये
niyantavye
|
नियन्तव्यानि
niyantavyāni
|
Vocative |
नियन्तव्य
niyantavya
|
नियन्तव्ये
niyantavye
|
नियन्तव्यानि
niyantavyāni
|
Accusative |
नियन्तव्यम्
niyantavyam
|
नियन्तव्ये
niyantavye
|
नियन्तव्यानि
niyantavyāni
|
Instrumental |
नियन्तव्येन
niyantavyena
|
नियन्तव्याभ्याम्
niyantavyābhyām
|
नियन्तव्यैः
niyantavyaiḥ
|
Dative |
नियन्तव्याय
niyantavyāya
|
नियन्तव्याभ्याम्
niyantavyābhyām
|
नियन्तव्येभ्यः
niyantavyebhyaḥ
|
Ablative |
नियन्तव्यात्
niyantavyāt
|
नियन्तव्याभ्याम्
niyantavyābhyām
|
नियन्तव्येभ्यः
niyantavyebhyaḥ
|
Genitive |
नियन्तव्यस्य
niyantavyasya
|
नियन्तव्ययोः
niyantavyayoḥ
|
नियन्तव्यानाम्
niyantavyānām
|
Locative |
नियन्तव्ये
niyantavye
|
नियन्तव्ययोः
niyantavyayoḥ
|
नियन्तव्येषु
niyantavyeṣu
|