Sanskrit tools

Sanskrit declension


Declension of नियन्तव्यत्व niyantavyatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियन्तव्यत्वम् niyantavyatvam
नियन्तव्यत्वे niyantavyatve
नियन्तव्यत्वानि niyantavyatvāni
Vocative नियन्तव्यत्व niyantavyatva
नियन्तव्यत्वे niyantavyatve
नियन्तव्यत्वानि niyantavyatvāni
Accusative नियन्तव्यत्वम् niyantavyatvam
नियन्तव्यत्वे niyantavyatve
नियन्तव्यत्वानि niyantavyatvāni
Instrumental नियन्तव्यत्वेन niyantavyatvena
नियन्तव्यत्वाभ्याम् niyantavyatvābhyām
नियन्तव्यत्वैः niyantavyatvaiḥ
Dative नियन्तव्यत्वाय niyantavyatvāya
नियन्तव्यत्वाभ्याम् niyantavyatvābhyām
नियन्तव्यत्वेभ्यः niyantavyatvebhyaḥ
Ablative नियन्तव्यत्वात् niyantavyatvāt
नियन्तव्यत्वाभ्याम् niyantavyatvābhyām
नियन्तव्यत्वेभ्यः niyantavyatvebhyaḥ
Genitive नियन्तव्यत्वस्य niyantavyatvasya
नियन्तव्यत्वयोः niyantavyatvayoḥ
नियन्तव्यत्वानाम् niyantavyatvānām
Locative नियन्तव्यत्वे niyantavyatve
नियन्तव्यत्वयोः niyantavyatvayoḥ
नियन्तव्यत्वेषु niyantavyatveṣu