| Singular | Dual | Plural |
Nominative |
नियन्तव्यत्वम्
niyantavyatvam
|
नियन्तव्यत्वे
niyantavyatve
|
नियन्तव्यत्वानि
niyantavyatvāni
|
Vocative |
नियन्तव्यत्व
niyantavyatva
|
नियन्तव्यत्वे
niyantavyatve
|
नियन्तव्यत्वानि
niyantavyatvāni
|
Accusative |
नियन्तव्यत्वम्
niyantavyatvam
|
नियन्तव्यत्वे
niyantavyatve
|
नियन्तव्यत्वानि
niyantavyatvāni
|
Instrumental |
नियन्तव्यत्वेन
niyantavyatvena
|
नियन्तव्यत्वाभ्याम्
niyantavyatvābhyām
|
नियन्तव्यत्वैः
niyantavyatvaiḥ
|
Dative |
नियन्तव्यत्वाय
niyantavyatvāya
|
नियन्तव्यत्वाभ्याम्
niyantavyatvābhyām
|
नियन्तव्यत्वेभ्यः
niyantavyatvebhyaḥ
|
Ablative |
नियन्तव्यत्वात्
niyantavyatvāt
|
नियन्तव्यत्वाभ्याम्
niyantavyatvābhyām
|
नियन्तव्यत्वेभ्यः
niyantavyatvebhyaḥ
|
Genitive |
नियन्तव्यत्वस्य
niyantavyatvasya
|
नियन्तव्यत्वयोः
niyantavyatvayoḥ
|
नियन्तव्यत्वानाम्
niyantavyatvānām
|
Locative |
नियन्तव्यत्वे
niyantavyatve
|
नियन्तव्यत्वयोः
niyantavyatvayoḥ
|
नियन्तव्यत्वेषु
niyantavyatveṣu
|