Sanskrit tools

Sanskrit declension


Declension of नियमधर्म niyamadharma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियमधर्मः niyamadharmaḥ
नियमधर्मौ niyamadharmau
नियमधर्माः niyamadharmāḥ
Vocative नियमधर्म niyamadharma
नियमधर्मौ niyamadharmau
नियमधर्माः niyamadharmāḥ
Accusative नियमधर्मम् niyamadharmam
नियमधर्मौ niyamadharmau
नियमधर्मान् niyamadharmān
Instrumental नियमधर्मेण niyamadharmeṇa
नियमधर्माभ्याम् niyamadharmābhyām
नियमधर्मैः niyamadharmaiḥ
Dative नियमधर्माय niyamadharmāya
नियमधर्माभ्याम् niyamadharmābhyām
नियमधर्मेभ्यः niyamadharmebhyaḥ
Ablative नियमधर्मात् niyamadharmāt
नियमधर्माभ्याम् niyamadharmābhyām
नियमधर्मेभ्यः niyamadharmebhyaḥ
Genitive नियमधर्मस्य niyamadharmasya
नियमधर्मयोः niyamadharmayoḥ
नियमधर्माणाम् niyamadharmāṇām
Locative नियमधर्मे niyamadharme
नियमधर्मयोः niyamadharmayoḥ
नियमधर्मेषु niyamadharmeṣu