| Singular | Dual | Plural |
Nominative |
नियमधर्मः
niyamadharmaḥ
|
नियमधर्मौ
niyamadharmau
|
नियमधर्माः
niyamadharmāḥ
|
Vocative |
नियमधर्म
niyamadharma
|
नियमधर्मौ
niyamadharmau
|
नियमधर्माः
niyamadharmāḥ
|
Accusative |
नियमधर्मम्
niyamadharmam
|
नियमधर्मौ
niyamadharmau
|
नियमधर्मान्
niyamadharmān
|
Instrumental |
नियमधर्मेण
niyamadharmeṇa
|
नियमधर्माभ्याम्
niyamadharmābhyām
|
नियमधर्मैः
niyamadharmaiḥ
|
Dative |
नियमधर्माय
niyamadharmāya
|
नियमधर्माभ्याम्
niyamadharmābhyām
|
नियमधर्मेभ्यः
niyamadharmebhyaḥ
|
Ablative |
नियमधर्मात्
niyamadharmāt
|
नियमधर्माभ्याम्
niyamadharmābhyām
|
नियमधर्मेभ्यः
niyamadharmebhyaḥ
|
Genitive |
नियमधर्मस्य
niyamadharmasya
|
नियमधर्मयोः
niyamadharmayoḥ
|
नियमधर्माणाम्
niyamadharmāṇām
|
Locative |
नियमधर्मे
niyamadharme
|
नियमधर्मयोः
niyamadharmayoḥ
|
नियमधर्मेषु
niyamadharmeṣu
|