| Singular | Dual | Plural |
Nominative |
नियमलङ्घनम्
niyamalaṅghanam
|
नियमलङ्घने
niyamalaṅghane
|
नियमलङ्घनानि
niyamalaṅghanāni
|
Vocative |
नियमलङ्घन
niyamalaṅghana
|
नियमलङ्घने
niyamalaṅghane
|
नियमलङ्घनानि
niyamalaṅghanāni
|
Accusative |
नियमलङ्घनम्
niyamalaṅghanam
|
नियमलङ्घने
niyamalaṅghane
|
नियमलङ्घनानि
niyamalaṅghanāni
|
Instrumental |
नियमलङ्घनेन
niyamalaṅghanena
|
नियमलङ्घनाभ्याम्
niyamalaṅghanābhyām
|
नियमलङ्घनैः
niyamalaṅghanaiḥ
|
Dative |
नियमलङ्घनाय
niyamalaṅghanāya
|
नियमलङ्घनाभ्याम्
niyamalaṅghanābhyām
|
नियमलङ्घनेभ्यः
niyamalaṅghanebhyaḥ
|
Ablative |
नियमलङ्घनात्
niyamalaṅghanāt
|
नियमलङ्घनाभ्याम्
niyamalaṅghanābhyām
|
नियमलङ्घनेभ्यः
niyamalaṅghanebhyaḥ
|
Genitive |
नियमलङ्घनस्य
niyamalaṅghanasya
|
नियमलङ्घनयोः
niyamalaṅghanayoḥ
|
नियमलङ्घनानाम्
niyamalaṅghanānām
|
Locative |
नियमलङ्घने
niyamalaṅghane
|
नियमलङ्घनयोः
niyamalaṅghanayoḥ
|
नियमलङ्घनेषु
niyamalaṅghaneṣu
|