| Singular | Dual | Plural |
Nominative |
नियमवान्
niyamavān
|
नियमवन्तौ
niyamavantau
|
नियमवन्तः
niyamavantaḥ
|
Vocative |
नियमवन्
niyamavan
|
नियमवन्तौ
niyamavantau
|
नियमवन्तः
niyamavantaḥ
|
Accusative |
नियमवन्तम्
niyamavantam
|
नियमवन्तौ
niyamavantau
|
नियमवतः
niyamavataḥ
|
Instrumental |
नियमवता
niyamavatā
|
नियमवद्भ्याम्
niyamavadbhyām
|
नियमवद्भिः
niyamavadbhiḥ
|
Dative |
नियमवते
niyamavate
|
नियमवद्भ्याम्
niyamavadbhyām
|
नियमवद्भ्यः
niyamavadbhyaḥ
|
Ablative |
नियमवतः
niyamavataḥ
|
नियमवद्भ्याम्
niyamavadbhyām
|
नियमवद्भ्यः
niyamavadbhyaḥ
|
Genitive |
नियमवतः
niyamavataḥ
|
नियमवतोः
niyamavatoḥ
|
नियमवताम्
niyamavatām
|
Locative |
नियमवति
niyamavati
|
नियमवतोः
niyamavatoḥ
|
नियमवत्सु
niyamavatsu
|