Sanskrit tools

Sanskrit declension


Declension of नियमवत् niyamavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नियमवान् niyamavān
नियमवन्तौ niyamavantau
नियमवन्तः niyamavantaḥ
Vocative नियमवन् niyamavan
नियमवन्तौ niyamavantau
नियमवन्तः niyamavantaḥ
Accusative नियमवन्तम् niyamavantam
नियमवन्तौ niyamavantau
नियमवतः niyamavataḥ
Instrumental नियमवता niyamavatā
नियमवद्भ्याम् niyamavadbhyām
नियमवद्भिः niyamavadbhiḥ
Dative नियमवते niyamavate
नियमवद्भ्याम् niyamavadbhyām
नियमवद्भ्यः niyamavadbhyaḥ
Ablative नियमवतः niyamavataḥ
नियमवद्भ्याम् niyamavadbhyām
नियमवद्भ्यः niyamavadbhyaḥ
Genitive नियमवतः niyamavataḥ
नियमवतोः niyamavatoḥ
नियमवताम् niyamavatām
Locative नियमवति niyamavati
नियमवतोः niyamavatoḥ
नियमवत्सु niyamavatsu