Sanskrit tools

Sanskrit declension


Declension of नियमवत् niyamavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नियमवत् niyamavat
नियमवती niyamavatī
नियमवन्ति niyamavanti
Vocative नियमवत् niyamavat
नियमवती niyamavatī
नियमवन्ति niyamavanti
Accusative नियमवत् niyamavat
नियमवती niyamavatī
नियमवन्ति niyamavanti
Instrumental नियमवता niyamavatā
नियमवद्भ्याम् niyamavadbhyām
नियमवद्भिः niyamavadbhiḥ
Dative नियमवते niyamavate
नियमवद्भ्याम् niyamavadbhyām
नियमवद्भ्यः niyamavadbhyaḥ
Ablative नियमवतः niyamavataḥ
नियमवद्भ्याम् niyamavadbhyām
नियमवद्भ्यः niyamavadbhyaḥ
Genitive नियमवतः niyamavataḥ
नियमवतोः niyamavatoḥ
नियमवताम् niyamavatām
Locative नियमवति niyamavati
नियमवतोः niyamavatoḥ
नियमवत्सु niyamavatsu