Sanskrit tools

Sanskrit declension


Declension of नियमस्थिति niyamasthiti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियमस्थितिः niyamasthitiḥ
नियमस्थिती niyamasthitī
नियमस्थितयः niyamasthitayaḥ
Vocative नियमस्थिते niyamasthite
नियमस्थिती niyamasthitī
नियमस्थितयः niyamasthitayaḥ
Accusative नियमस्थितिम् niyamasthitim
नियमस्थिती niyamasthitī
नियमस्थितीः niyamasthitīḥ
Instrumental नियमस्थित्या niyamasthityā
नियमस्थितिभ्याम् niyamasthitibhyām
नियमस्थितिभिः niyamasthitibhiḥ
Dative नियमस्थितये niyamasthitaye
नियमस्थित्यै niyamasthityai
नियमस्थितिभ्याम् niyamasthitibhyām
नियमस्थितिभ्यः niyamasthitibhyaḥ
Ablative नियमस्थितेः niyamasthiteḥ
नियमस्थित्याः niyamasthityāḥ
नियमस्थितिभ्याम् niyamasthitibhyām
नियमस्थितिभ्यः niyamasthitibhyaḥ
Genitive नियमस्थितेः niyamasthiteḥ
नियमस्थित्याः niyamasthityāḥ
नियमस्थित्योः niyamasthityoḥ
नियमस्थितीनाम् niyamasthitīnām
Locative नियमस्थितौ niyamasthitau
नियमस्थित्याम् niyamasthityām
नियमस्थित्योः niyamasthityoḥ
नियमस्थितिषु niyamasthitiṣu