Singular | Dual | Plural | |
Nominative |
नियमस्थितिः
niyamasthitiḥ |
नियमस्थिती
niyamasthitī |
नियमस्थितयः
niyamasthitayaḥ |
Vocative |
नियमस्थिते
niyamasthite |
नियमस्थिती
niyamasthitī |
नियमस्थितयः
niyamasthitayaḥ |
Accusative |
नियमस्थितिम्
niyamasthitim |
नियमस्थिती
niyamasthitī |
नियमस्थितीः
niyamasthitīḥ |
Instrumental |
नियमस्थित्या
niyamasthityā |
नियमस्थितिभ्याम्
niyamasthitibhyām |
नियमस्थितिभिः
niyamasthitibhiḥ |
Dative |
नियमस्थितये
niyamasthitaye नियमस्थित्यै niyamasthityai |
नियमस्थितिभ्याम्
niyamasthitibhyām |
नियमस्थितिभ्यः
niyamasthitibhyaḥ |
Ablative |
नियमस्थितेः
niyamasthiteḥ नियमस्थित्याः niyamasthityāḥ |
नियमस्थितिभ्याम्
niyamasthitibhyām |
नियमस्थितिभ्यः
niyamasthitibhyaḥ |
Genitive |
नियमस्थितेः
niyamasthiteḥ नियमस्थित्याः niyamasthityāḥ |
नियमस्थित्योः
niyamasthityoḥ |
नियमस्थितीनाम्
niyamasthitīnām |
Locative |
नियमस्थितौ
niyamasthitau नियमस्थित्याम् niyamasthityām |
नियमस्थित्योः
niyamasthityoḥ |
नियमस्थितिषु
niyamasthitiṣu |