Singular | Dual | Plural | |
Nominative |
नियानम्
niyānam |
नियाने
niyāne |
नियानानि
niyānāni |
Vocative |
नियान
niyāna |
नियाने
niyāne |
नियानानि
niyānāni |
Accusative |
नियानम्
niyānam |
नियाने
niyāne |
नियानानि
niyānāni |
Instrumental |
नियानेन
niyānena |
नियानाभ्याम्
niyānābhyām |
नियानैः
niyānaiḥ |
Dative |
नियानाय
niyānāya |
नियानाभ्याम्
niyānābhyām |
नियानेभ्यः
niyānebhyaḥ |
Ablative |
नियानात्
niyānāt |
नियानाभ्याम्
niyānābhyām |
नियानेभ्यः
niyānebhyaḥ |
Genitive |
नियानस्य
niyānasya |
नियानयोः
niyānayoḥ |
नियानानाम्
niyānānām |
Locative |
नियाने
niyāne |
नियानयोः
niyānayoḥ |
नियानेषु
niyāneṣu |