Sanskrit tools

Sanskrit declension


Declension of नियुत्वत् niyutvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative नियुत्वान् niyutvān
नियुत्वन्तौ niyutvantau
नियुत्वन्तः niyutvantaḥ
Vocative नियुत्वन् niyutvan
नियुत्वन्तौ niyutvantau
नियुत्वन्तः niyutvantaḥ
Accusative नियुत्वन्तम् niyutvantam
नियुत्वन्तौ niyutvantau
नियुत्वतः niyutvataḥ
Instrumental नियुत्वता niyutvatā
नियुत्वद्भ्याम् niyutvadbhyām
नियुत्वद्भिः niyutvadbhiḥ
Dative नियुत्वते niyutvate
नियुत्वद्भ्याम् niyutvadbhyām
नियुत्वद्भ्यः niyutvadbhyaḥ
Ablative नियुत्वतः niyutvataḥ
नियुत्वद्भ्याम् niyutvadbhyām
नियुत्वद्भ्यः niyutvadbhyaḥ
Genitive नियुत्वतः niyutvataḥ
नियुत्वतोः niyutvatoḥ
नियुत्वताम् niyutvatām
Locative नियुत्वति niyutvati
नियुत्वतोः niyutvatoḥ
नियुत्वत्सु niyutvatsu