| Singular | Dual | Plural |
Nominative |
नियुत्वतीयः
niyutvatīyaḥ
|
नियुत्वतीयौ
niyutvatīyau
|
नियुत्वतीयाः
niyutvatīyāḥ
|
Vocative |
नियुत्वतीय
niyutvatīya
|
नियुत्वतीयौ
niyutvatīyau
|
नियुत्वतीयाः
niyutvatīyāḥ
|
Accusative |
नियुत्वतीयम्
niyutvatīyam
|
नियुत्वतीयौ
niyutvatīyau
|
नियुत्वतीयान्
niyutvatīyān
|
Instrumental |
नियुत्वतीयेन
niyutvatīyena
|
नियुत्वतीयाभ्याम्
niyutvatīyābhyām
|
नियुत्वतीयैः
niyutvatīyaiḥ
|
Dative |
नियुत्वतीयाय
niyutvatīyāya
|
नियुत्वतीयाभ्याम्
niyutvatīyābhyām
|
नियुत्वतीयेभ्यः
niyutvatīyebhyaḥ
|
Ablative |
नियुत्वतीयात्
niyutvatīyāt
|
नियुत्वतीयाभ्याम्
niyutvatīyābhyām
|
नियुत्वतीयेभ्यः
niyutvatīyebhyaḥ
|
Genitive |
नियुत्वतीयस्य
niyutvatīyasya
|
नियुत्वतीययोः
niyutvatīyayoḥ
|
नियुत्वतीयानाम्
niyutvatīyānām
|
Locative |
नियुत्वतीये
niyutvatīye
|
नियुत्वतीययोः
niyutvatīyayoḥ
|
नियुत्वतीयेषु
niyutvatīyeṣu
|