| Singular | Dual | Plural |
Nominative |
नियुत्वतीया
niyutvatīyā
|
नियुत्वतीये
niyutvatīye
|
नियुत्वतीयाः
niyutvatīyāḥ
|
Vocative |
नियुत्वतीये
niyutvatīye
|
नियुत्वतीये
niyutvatīye
|
नियुत्वतीयाः
niyutvatīyāḥ
|
Accusative |
नियुत्वतीयाम्
niyutvatīyām
|
नियुत्वतीये
niyutvatīye
|
नियुत्वतीयाः
niyutvatīyāḥ
|
Instrumental |
नियुत्वतीयया
niyutvatīyayā
|
नियुत्वतीयाभ्याम्
niyutvatīyābhyām
|
नियुत्वतीयाभिः
niyutvatīyābhiḥ
|
Dative |
नियुत्वतीयायै
niyutvatīyāyai
|
नियुत्वतीयाभ्याम्
niyutvatīyābhyām
|
नियुत्वतीयाभ्यः
niyutvatīyābhyaḥ
|
Ablative |
नियुत्वतीयायाः
niyutvatīyāyāḥ
|
नियुत्वतीयाभ्याम्
niyutvatīyābhyām
|
नियुत्वतीयाभ्यः
niyutvatīyābhyaḥ
|
Genitive |
नियुत्वतीयायाः
niyutvatīyāyāḥ
|
नियुत्वतीययोः
niyutvatīyayoḥ
|
नियुत्वतीयानाम्
niyutvatīyānām
|
Locative |
नियुत्वतीयायाम्
niyutvatīyāyām
|
नियुत्वतीययोः
niyutvatīyayoḥ
|
नियुत्वतीयासु
niyutvatīyāsu
|