Sanskrit tools

Sanskrit declension


Declension of नियोगसंस्थित niyogasaṁsthita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियोगसंस्थितः niyogasaṁsthitaḥ
नियोगसंस्थितौ niyogasaṁsthitau
नियोगसंस्थिताः niyogasaṁsthitāḥ
Vocative नियोगसंस्थित niyogasaṁsthita
नियोगसंस्थितौ niyogasaṁsthitau
नियोगसंस्थिताः niyogasaṁsthitāḥ
Accusative नियोगसंस्थितम् niyogasaṁsthitam
नियोगसंस्थितौ niyogasaṁsthitau
नियोगसंस्थितान् niyogasaṁsthitān
Instrumental नियोगसंस्थितेन niyogasaṁsthitena
नियोगसंस्थिताभ्याम् niyogasaṁsthitābhyām
नियोगसंस्थितैः niyogasaṁsthitaiḥ
Dative नियोगसंस्थिताय niyogasaṁsthitāya
नियोगसंस्थिताभ्याम् niyogasaṁsthitābhyām
नियोगसंस्थितेभ्यः niyogasaṁsthitebhyaḥ
Ablative नियोगसंस्थितात् niyogasaṁsthitāt
नियोगसंस्थिताभ्याम् niyogasaṁsthitābhyām
नियोगसंस्थितेभ्यः niyogasaṁsthitebhyaḥ
Genitive नियोगसंस्थितस्य niyogasaṁsthitasya
नियोगसंस्थितयोः niyogasaṁsthitayoḥ
नियोगसंस्थितानाम् niyogasaṁsthitānām
Locative नियोगसंस्थिते niyogasaṁsthite
नियोगसंस्थितयोः niyogasaṁsthitayoḥ
नियोगसंस्थितेषु niyogasaṁsthiteṣu