Sanskrit tools

Sanskrit declension


Declension of नियोगस्थ niyogastha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नियोगस्थः niyogasthaḥ
नियोगस्थौ niyogasthau
नियोगस्थाः niyogasthāḥ
Vocative नियोगस्थ niyogastha
नियोगस्थौ niyogasthau
नियोगस्थाः niyogasthāḥ
Accusative नियोगस्थम् niyogastham
नियोगस्थौ niyogasthau
नियोगस्थान् niyogasthān
Instrumental नियोगस्थेन niyogasthena
नियोगस्थाभ्याम् niyogasthābhyām
नियोगस्थैः niyogasthaiḥ
Dative नियोगस्थाय niyogasthāya
नियोगस्थाभ्याम् niyogasthābhyām
नियोगस्थेभ्यः niyogasthebhyaḥ
Ablative नियोगस्थात् niyogasthāt
नियोगस्थाभ्याम् niyogasthābhyām
नियोगस्थेभ्यः niyogasthebhyaḥ
Genitive नियोगस्थस्य niyogasthasya
नियोगस्थयोः niyogasthayoḥ
नियोगस्थानाम् niyogasthānām
Locative नियोगस्थे niyogasthe
नियोगस्थयोः niyogasthayoḥ
नियोगस्थेषु niyogastheṣu