| Singular | Dual | Plural |
Nominative |
नियोज्यान्वयनिरूपणम्
niyojyānvayanirūpaṇam
|
नियोज्यान्वयनिरूपणे
niyojyānvayanirūpaṇe
|
नियोज्यान्वयनिरूपणानि
niyojyānvayanirūpaṇāni
|
Vocative |
नियोज्यान्वयनिरूपण
niyojyānvayanirūpaṇa
|
नियोज्यान्वयनिरूपणे
niyojyānvayanirūpaṇe
|
नियोज्यान्वयनिरूपणानि
niyojyānvayanirūpaṇāni
|
Accusative |
नियोज्यान्वयनिरूपणम्
niyojyānvayanirūpaṇam
|
नियोज्यान्वयनिरूपणे
niyojyānvayanirūpaṇe
|
नियोज्यान्वयनिरूपणानि
niyojyānvayanirūpaṇāni
|
Instrumental |
नियोज्यान्वयनिरूपणेन
niyojyānvayanirūpaṇena
|
नियोज्यान्वयनिरूपणाभ्याम्
niyojyānvayanirūpaṇābhyām
|
नियोज्यान्वयनिरूपणैः
niyojyānvayanirūpaṇaiḥ
|
Dative |
नियोज्यान्वयनिरूपणाय
niyojyānvayanirūpaṇāya
|
नियोज्यान्वयनिरूपणाभ्याम्
niyojyānvayanirūpaṇābhyām
|
नियोज्यान्वयनिरूपणेभ्यः
niyojyānvayanirūpaṇebhyaḥ
|
Ablative |
नियोज्यान्वयनिरूपणात्
niyojyānvayanirūpaṇāt
|
नियोज्यान्वयनिरूपणाभ्याम्
niyojyānvayanirūpaṇābhyām
|
नियोज्यान्वयनिरूपणेभ्यः
niyojyānvayanirūpaṇebhyaḥ
|
Genitive |
नियोज्यान्वयनिरूपणस्य
niyojyānvayanirūpaṇasya
|
नियोज्यान्वयनिरूपणयोः
niyojyānvayanirūpaṇayoḥ
|
नियोज्यान्वयनिरूपणानाम्
niyojyānvayanirūpaṇānām
|
Locative |
नियोज्यान्वयनिरूपणे
niyojyānvayanirūpaṇe
|
नियोज्यान्वयनिरूपणयोः
niyojyānvayanirūpaṇayoḥ
|
नियोज्यान्वयनिरूपणेषु
niyojyānvayanirūpaṇeṣu
|