Sanskrit tools

Sanskrit declension


Declension of निराज nirāja, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative निराजः nirājaḥ
निराजौ nirājau
निराजाः nirājāḥ
Vocative निराज nirāja
निराजौ nirājau
निराजाः nirājāḥ
Accusative निराजम् nirājam
निराजौ nirājau
निराजान् nirājān
Instrumental निराजेन nirājena
निराजाभ्याम् nirājābhyām
निराजैः nirājaiḥ
Dative निराजाय nirājāya
निराजाभ्याम् nirājābhyām
निराजेभ्यः nirājebhyaḥ
Ablative निराजात् nirājāt
निराजाभ्याम् nirājābhyām
निराजेभ्यः nirājebhyaḥ
Genitive निराजस्य nirājasya
निराजयोः nirājayoḥ
निराजानाम् nirājānām
Locative निराजे nirāje
निराजयोः nirājayoḥ
निराजेषु nirājeṣu